Original

तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत ।यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् ॥ ४ ॥

Segmented

तस्याम् देव-ऋषि-जुष्टायाम् नैमिषम् नाम भारत यत्र तीर्थानि देवानाम् सु पुण्यानि पृथक् पृथक्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
जुष्टायाम् जुष् pos=va,g=f,c=7,n=s,f=part
नैमिषम् नैमिष pos=n,g=n,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
सु सु pos=i
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i