Original

पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् ।रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति ॥ ३ ॥

Segmented

पूर्वम् प्राचीम् दिशम् राजन् राज-ऋषि-गण-सेविताम् रम्याम् ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
रम्याम् रम्य pos=a,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यथास्मृति यथास्मृति pos=i