Original

तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु ।सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥ २३ ॥

Segmented

तिसृषु अन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु सरितः पर्वतान् च एव पुण्यानि आयतनानि च

Analysis

Word Lemma Parse
तिसृषु त्रि pos=n,g=f,c=7,n=p
अन्यासु अन्य pos=n,g=f,c=7,n=p
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सरितः सरित् pos=n,g=f,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i