Original

तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च ।प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥ २२ ॥

Segmented

तीर्थानि सरितः शैलाः पुण्यानि आयतनानि च प्राच्याम् दिशि महा-राज कीर्तितानि मया तव

Analysis

Word Lemma Parse
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
शैलाः शैल pos=n,g=m,c=1,n=p
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
आयतनानि आयतन pos=n,g=n,c=1,n=p
pos=i
प्राच्याम् प्राञ्च् pos=a,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कीर्तितानि कीर्तय् pos=va,g=n,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s