Original

यत्र देववनं रम्यं तापसैरुपशोभितम् ।बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ॥ २१ ॥

Segmented

यत्र देव-वनम् रम्यम् तापसैः उपशोभितम् बाहुदा च नदी यत्र नन्दा च गिरि-मूर्ध्नि

Analysis

Word Lemma Parse
यत्र यत्र pos=i
देव देव pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
तापसैः तापस pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part
बाहुदा बाहुदा pos=n,g=f,c=1,n=s
pos=i
नदी नदी pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
नन्दा नन्दा pos=n,g=f,c=1,n=s
pos=i
गिरि गिरि pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s