Original

कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः ।नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥ २० ॥

Segmented

कुण्डोदः पर्वतो रम्यो बहु-मूलफल-उदकः नैषधस् तृषितो यत्र जलम् शर्म च लब्धवान्

Analysis

Word Lemma Parse
कुण्डोदः कुण्डोद pos=n,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
रम्यो रम्य pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मूलफल मूलफल pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
नैषधस् नैषध pos=n,g=m,c=1,n=s
तृषितो तृषित pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
जलम् जल pos=n,g=n,c=2,n=s
शर्म शर्मन् pos=n,g=n,c=2,n=s
pos=i
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part