Original

यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते ।धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥ १८ ॥

Segmented

यत्र असौ ब्रह्मशाला इति पुण्या ख्याता विशाम् पते धुत-पाप्मन् आकीर्णा पुण्यम् तस्याः च दर्शनम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
असौ अदस् pos=n,g=f,c=1,n=s
ब्रह्मशाला ब्रह्मशाला pos=n,g=f,c=1,n=s
इति इति pos=i
पुण्या पुण्य pos=a,g=f,c=1,n=s
ख्याता ख्या pos=va,g=f,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
धुत धू pos=va,comp=y,f=part
पाप्मन् पाप्मन् pos=n,g=m,c=3,n=p
आकीर्णा आकृ pos=va,g=f,c=1,n=s,f=part
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s