Original

अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः ।महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ॥ १६ ॥

Segmented

अति अन्यान् पर्वतान् राजन् पुण्यो गिरि-वरः शिवः महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः

Analysis

Word Lemma Parse
अति अति pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुण्यो पुण्य pos=a,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
महेन्द्रो महेन्द्र pos=n,g=m,c=1,n=s
नाम नाम pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s