Original

अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् ।हिरण्यबिन्दुः कथितो गिरौ कालंजरे नृप ॥ १५ ॥

Segmented

अगस्त्यस्य च राज-इन्द्र तत्र आश्रम-वरः महान् हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे नृप

Analysis

Word Lemma Parse
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
आश्रम आश्रम pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
हिरण्यबिन्दुः हिरण्यबिन्दु pos=n,g=m,c=1,n=s
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
गिरौ गिरि pos=n,g=m,c=7,n=s
कालञ्जरे कालञ्जर pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s