Original

विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् ।कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ।ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् ॥ १२ ॥

Segmented

विश्वामित्रस्य ताम् दृष्ट्वा विभूतिम् अति मानुषीम् कन्यकुब्जे ऽपिबत् सोमम् इन्द्रेण सह कौशिकः ततः क्षत्राद् अपाक्रामद् ब्राह्मणो अस्मि इति च अब्रवीत्

Analysis

Word Lemma Parse
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विभूतिम् विभूति pos=n,g=f,c=2,n=s
अति अति pos=i
मानुषीम् मानुष pos=a,g=f,c=2,n=s
कन्यकुब्जे कन्यकुब्ज pos=n,g=n,c=7,n=s
ऽपिबत् पा pos=v,p=3,n=s,l=lan
सोमम् सोम pos=n,g=m,c=2,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सह सह pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्षत्राद् क्षत्र pos=n,g=n,c=5,n=s
अपाक्रामद् अपक्रम् pos=v,p=3,n=s,l=lan
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan