Original

गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः ।अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः ॥ १० ॥

Segmented

गङ्गा यत्र नदी पुण्या यस्यास् तीरे भगीरथः अयजत् तात बहुभिः क्रतुभिः भूरि-दक्षिणैः

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
नदी नदी pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
यस्यास् यद् pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
अयजत् यज् pos=v,p=3,n=s,l=lan
तात तात pos=n,g=m,c=8,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p