Original

अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् ।नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ॥ ९९ ॥

Segmented

अतः च अष्टगुणम् पार्थ प्राप्स्यसे धर्मम् उत्तमम् नेता च त्वम् ऋषीन् यस्मात् तेन ते ऽष्टगुणम् फलम्

Analysis

Word Lemma Parse
अतः अतस् pos=i
pos=i
अष्टगुणम् अष्टगुण pos=a,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
नेता नी pos=v,p=3,n=s,l=lrt
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
यस्मात् यद् pos=n,g=n,c=5,n=s
तेन तद् pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽष्टगुणम् अष्टगुण pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s