Original

अनेन विधिना यस्तु पृथिवीं संचरिष्यति ।अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते ॥ ९८ ॥

Segmented

अनेन विधिना यस् तु पृथिवीम् संचरिष्यति अश्वमेध-शतस्य अग्र्यम् फलम् प्रेत्य स भोक्ष्यते

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
संचरिष्यति संचर् pos=v,p=3,n=s,l=lrt
अश्वमेध अश्वमेध pos=n,comp=y
शतस्य शत pos=n,g=n,c=6,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
तद् pos=n,g=m,c=1,n=s
भोक्ष्यते भुज् pos=v,p=3,n=s,l=lrt