Original

भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् ।पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे ॥ ९७ ॥

Segmented

भीष्मः च कुरु-शार्दूल शास्त्र-तत्त्व-अर्थ-दर्शिवत् पुलस्त्य-वचनात् च एव पृथिवीम् अनुचक्रमे

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शास्त्र शास्त्र pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
पुलस्त्य पुलस्त्य pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुचक्रमे अनुक्रम् pos=v,p=3,n=s,l=lit