Original

नारद उवाच ।एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः ।प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥ ९६ ॥

Segmented

नारद उवाच एवम् उक्त्वा अभ्यनुज्ञाप्य पुलस्त्यो भगवान् ऋषिः प्रीतः प्रीतेन मनसा तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अभ्यनुज्ञाप्य अभ्यनुज्ञापय् pos=vi
पुलस्त्यो पुलस्त्य pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रीतेन प्री pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan