Original

पितामहपुरोगाश्च देवाः सर्षिगणा नृप ।तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ॥ ९४ ॥

Segmented

पितामह-पुरोगाः च देवाः स ऋषि-गणाः नृप तव धर्मेण धर्म-ज्ञ नित्यम् एव अभितोषिताः

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
अभितोषिताः अभितोषय् pos=va,g=m,c=1,n=p,f=part