Original

त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना ।पितरस्तारितास्तात सर्वे च प्रपितामहाः ॥ ९३ ॥

Segmented

त्वया तु सम्यक् वृत्तेन नित्यम् धर्म-अर्थ-दर्शिना पितरस् तारितास् तात सर्वे च प्रपितामहाः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
सम्यक् सम्यक् pos=i
वृत्तेन वृत् pos=va,g=m,c=3,n=s,f=part
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s
पितरस् पितृ pos=n,g=m,c=1,n=p
तारितास् तारय् pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
प्रपितामहाः प्रपितामह pos=n,g=m,c=1,n=p