Original

नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः ।स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ ९२ ॥

Segmented

न अव्रतः न अकृतात्मा च न अशुचिः न च तस्करः स्नाति तीर्थेषु कौरव्य न च वक्र-मतिः नरः

Analysis

Word Lemma Parse
pos=i
अव्रतः अव्रत pos=a,g=m,c=1,n=s
pos=i
अकृतात्मा अकृतात्मन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अशुचिः अशुचि pos=a,g=m,c=1,n=s
pos=i
pos=i
तस्करः तस्कर pos=n,g=m,c=1,n=s
स्नाति स्ना pos=v,p=3,n=s,l=lat
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
pos=i
pos=i
वक्र वक्र pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s