Original

भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् ।प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ॥ ९१ ॥

Segmented

भावितैः कारणैः पूर्वम् आस्तिक्यात् श्रुति-दर्शनात् प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्ट-अनुदर्शिन्

Analysis

Word Lemma Parse
भावितैः भावय् pos=va,g=n,c=3,n=p,f=part
कारणैः कारण pos=n,g=n,c=3,n=p
पूर्वम् पूर्वम् pos=i
आस्तिक्यात् आस्तिक्य pos=n,g=n,c=5,n=s
श्रुति श्रुति pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
प्राप्यन्ते प्राप् pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
शिष्ट शिष्ट pos=n,comp=y
अनुदर्शिन् अनुदर्शिन् pos=a,g=m,c=3,n=p