Original

एवं त्वमपि कौरव्य विधिनानेन सुव्रत ।व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते ॥ ९० ॥

Segmented

एवम् त्वम् अपि कौरव्य विधिना अनेन सुव्रत व्रज तीर्थानि नियतः पुण्यम् पुण्येन वर्धते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
विधिना विधि pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
पुण्येन पुण्य pos=n,g=n,c=3,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat