Original

शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन ।वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ॥ ९ ॥

Segmented

शोणस्य नर्मदायाः च प्रभवे कुरु-नन्दन वंशगुल्म उपस्पृश्य वाजिमेध-फलम् लभेत्

Analysis

Word Lemma Parse
शोणस्य शोण pos=n,g=m,c=6,n=s
नर्मदायाः नर्मदा pos=n,g=f,c=6,n=s
pos=i
प्रभवे प्रभव pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
वंशगुल्म वंशगुल्म pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
वाजिमेध वाजिमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin