Original

एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः ॥ ८९ ॥

Segmented

एतानि वसुभिः साध्यैः आदित्यैः मरुत्-अश्विन् ऋषिभिः देव-कल्पैः च श्रितानि सुकृत-एषिभिः

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
वसुभिः वसु pos=n,g=m,c=3,n=p
साध्यैः साध्य pos=n,g=m,c=3,n=p
आदित्यैः आदित्य pos=n,g=m,c=3,n=p
मरुत् मरुत् pos=n,comp=y
अश्विन् अश्विन् pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
कल्पैः कल्प pos=n,g=m,c=3,n=p
pos=i
श्रितानि श्रि pos=va,g=n,c=1,n=p,f=part
सुकृत सुकृत pos=n,comp=y
एषिभिः एषिन् pos=a,g=m,c=3,n=p