Original

यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः ।जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥ ८७ ॥

Segmented

यः च इदम् शृणुयान् नित्यम् तीर्थ-पुण्यम् सदा शुचिः जातीः स स्मरते बह्वीः नाक-पृष्ठे च मोदते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शृणुयान् श्रु pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
तीर्थ तीर्थ pos=n,comp=y
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
सदा सदा pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
जातीः जाति pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
स्मरते स्मृ pos=v,p=3,n=s,l=lat
बह्वीः बहु pos=a,g=f,c=2,n=p
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat