Original

महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् ।अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ॥ ८६ ॥

Segmented

महा-ऋषीणाम् इदम् गुह्यम् सर्व-पाप-प्रमोचनम् अधीत्य द्विज-मध्ये च निर्मल-त्वम् अवाप्नुयात्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रमोचनम् प्रमोचन pos=a,g=n,c=1,n=s
अधीत्य अधी pos=vi
द्विज द्विज pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
निर्मल निर्मल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin