Original

इदं सत्यं द्विजातीनां साधूनामात्मजस्य च ।सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥ ८४ ॥

Segmented

इदम् सत्यम् द्विजातीनाम् साधूनाम् आत्मजस्य च सुहृदाम् च जपेत् कर्णे शिष्यस्य अनुगतस्य च

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
साधूनाम् साधु pos=n,g=m,c=6,n=p
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
जपेत् जप् pos=v,p=3,n=s,l=vidhilin
कर्णे कर्ण pos=n,g=m,c=7,n=s
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
अनुगतस्य अनुगम् pos=va,g=m,c=6,n=s,f=part
pos=i