Original

यत्र गङ्गा महाराज स देशस्तत्तपोवनम् ।सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ८३ ॥

Segmented

यत्र गङ्गा महा-राज स देशस् तत् तपः-वनम् सिद्ध-क्षेत्रम् तु तत् ज्ञेयम् गङ्गा-तीर-समाश्रितम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
देशस् देश pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
गङ्गा गङ्गा pos=n,comp=y
तीर तीर pos=n,comp=y
समाश्रितम् समाश्रि pos=va,g=n,c=1,n=s,f=part