Original

तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् ।दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ ८२ ॥

Segmented

तत्र हंसप्रपतनम् तीर्थम् त्रैलोक्य-विश्रुतम् दशाश्वमेधिकम् च एव गङ्गायाम् कुरु-नन्दन

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हंसप्रपतनम् हंसप्रपतन pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
दशाश्वमेधिकम् दशाश्वमेधिक pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s