Original

तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् ।तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ॥ ८१ ॥

Segmented

तत्र भोगवती नाम वासुकेस् तीर्थम् उत्तमम् तत्र अभिषेकम् यः कुर्यात् सो ऽश्वमेधम् अवाप्नुयात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भोगवती भोगवती pos=n,g=f,c=1,n=s
नाम नाम pos=i
वासुकेस् वासुकि pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
सो तद् pos=n,g=m,c=1,n=s
ऽश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin