Original

चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् ।स्नात एव तदाप्नोति गङ्गायमुनसंगमे ॥ ८० ॥

Segmented

च यत् पुण्यम् सत्य-वादिषु च एव यत् स्नात एव तत् आप्नोति गङ्गा-यमुना-संगमे

Analysis

Word Lemma Parse
pos=i
यत् यद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
वादिषु वादिन् pos=a,g=m,c=7,n=p
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=1,n=s
स्नात स्ना pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
गङ्गा गङ्गा pos=n,comp=y
यमुना यमुना pos=n,comp=y
संगमे संगम pos=n,g=m,c=7,n=s