Original

शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्शुचिः ।तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ ८ ॥

Segmented

शोणस्य ज्योतिरथ्याः च संगमे निवसन् शुचिः तर्पयित्वा पितॄन् देवान् अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
शोणस्य शोण pos=n,g=m,c=6,n=s
ज्योतिरथ्याः ज्योतिरथी pos=n,g=f,c=6,n=s
pos=i
संगमे संगम pos=n,g=m,c=7,n=s
निवसन् निवस् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
तर्पयित्वा तर्पय् pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin