Original

दश तीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन ॥ ७९ ॥

Segmented

दश तीर्थ-सहस्राणि षष्टि-कोट्यः तथा अपराः येषाम् सांनिध्यम् अत्र एव कीर्तितम् कुरु-नन्दन

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
षष्टि षष्टि pos=n,comp=y
कोट्यः कोटि pos=n,g=f,c=1,n=p
तथा तथा pos=i
अपराः अपर pos=n,g=f,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
सांनिध्यम् सांनिध्य pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s