Original

न वेदवचनात्तात न लोकवचनादपि ।मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ ७८ ॥

Segmented

न वेद-वचनात् तात न लोक-वचनात् अपि मतिः उत्क्रमणीया ते प्रयाग-मरणम् प्रति

Analysis

Word Lemma Parse
pos=i
वेद वेद pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
लोक लोक pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
अपि अपि pos=i
मतिः मति pos=n,g=f,c=1,n=s
उत्क्रमणीया उत्क्रम् pos=va,g=f,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
प्रयाग प्रयाग pos=n,comp=y
मरणम् मरण pos=n,g=n,c=2,n=s
प्रति प्रति pos=i