Original

तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः ।पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥ ७६ ॥

Segmented

तत्र अभिषेकम् यः कुर्यात् संगमे संशित-व्रतः पुण्यम् स फलम् आप्नोति राजसूय-अश्वमेधयोः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
संगमे संगम pos=n,g=m,c=7,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
राजसूय राजसूय pos=n,comp=y
अश्वमेधयोः अश्वमेध pos=n,g=m,c=6,n=d