Original

ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ।प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ॥ ७४ ॥

Segmented

ततः पुण्यतमम् न अस्ति त्रिषु लोकेषु भारत प्रयागः सर्व-तीर्थेभ्यः प्रभवति अधिकम् विभो

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुण्यतमम् पुण्यतम pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=a,g=m,c=8,n=s
प्रयागः प्रयाग pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
तीर्थेभ्यः तीर्थ pos=n,g=n,c=5,n=p
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
अधिकम् अधिक pos=a,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s