Original

तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर ।प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः ।यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप ॥ ७३ ॥

Segmented

तत्र वेदाः च यज्ञाः च मूर्तिमन्तो युधिष्ठिर प्रजापतिम् उपासन्ते ऋषयः च महा-व्रताः यजन्ते क्रतुभिः देवास् तथा चक्रचरा नृप

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
मूर्तिमन्तो मूर्तिमत् pos=a,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
देवास् देव pos=n,g=m,c=1,n=p
तथा तथा pos=i
चक्रचरा चक्रचर pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s