Original

प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा ।तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥ ७२ ॥

Segmented

प्रयागम् सप्रतिष्ठानम् कम्बल-अश्वतरौ तथा तीर्थम् भोगवती च एव वेदी प्रोक्ता प्रजापतेः

Analysis

Word Lemma Parse
प्रयागम् प्रयाग pos=n,g=m,c=2,n=s
सप्रतिष्ठानम् सप्रतिष्ठान pos=a,g=m,c=2,n=s
कम्बल कम्बल pos=n,comp=y
अश्वतरौ अश्वतर pos=n,g=m,c=2,n=d
तथा तथा pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
भोगवती भोगवती pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
वेदी वेदि pos=n,g=f,c=1,n=s
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s