Original

तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ।यमुना गङ्गया सार्धं संगता लोकपावनी ॥ ७० ॥

Segmented

तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता यमुना गङ्गया सार्धम् संगता लोक-पावना

Analysis

Word Lemma Parse
तपनस्य तपन pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part
यमुना यमुना pos=n,g=f,c=1,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
संगता संगम् pos=va,g=f,c=1,n=s,f=part
लोक लोक pos=n,comp=y
पावना पावन pos=a,g=f,c=1,n=s