Original

प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति ।गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः ॥ ७ ॥

Segmented

प्रभवेत् च कुले पुण्ये सर्व-पापम् व्यपोहति गो सहस्र-फलम् लब्ध्वा पुनाति च कुलम् नरः

Analysis

Word Lemma Parse
प्रभवेत् प्रभू pos=v,p=3,n=s,l=vidhilin
pos=i
कुले कुल pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
पापम् पाप pos=n,g=n,c=2,n=s
व्यपोहति व्यपोह् pos=v,p=3,n=s,l=lat
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
पुनाति पू pos=v,p=3,n=s,l=lat
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s