Original

तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी ।प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥ ६९ ॥

Segmented

तत्र त्रीणि अग्निकुण्डानि येषाम् मध्ये च जाह्नवी प्रयागाद् अभिनिष्क्रान्ता सर्व-तीर्थ-पुरस्कृता

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्रीणि त्रि pos=n,g=n,c=1,n=p
अग्निकुण्डानि अग्निकुण्ड pos=n,g=n,c=1,n=p
येषाम् यद् pos=n,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s
प्रयागाद् प्रयाग pos=n,g=m,c=5,n=s
अभिनिष्क्रान्ता अभिनिष्क्रम् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
पुरस्कृता पुरस्कृ pos=va,g=f,c=1,n=s,f=part