Original

सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा ।हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ ६८ ॥

Segmented

सरितः सागराः च एव गन्धर्व-अप्सरसः तथा हरिः च भगवान् आस्ते प्रजापति-पुरस्कृतः

Analysis

Word Lemma Parse
सरितः सरित् pos=n,g=f,c=1,n=p
सागराः सागर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
हरिः हरि pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
प्रजापति प्रजापति pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part