Original

लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा ।सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ ६६ ॥

Segmented

लोकपालाः च साध्याः च नैरृताः पितरस् तथा सनत्कुमार-प्रमुखाः तथा एव परम-ऋषयः

Analysis

Word Lemma Parse
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
नैरृताः नैरृत pos=a,g=m,c=1,n=p
पितरस् पितृ pos=n,g=m,c=1,n=p
तथा तथा pos=i
सनत्कुमार सनत्कुमार pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p