Original

ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् ।यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ ६५ ॥

Segmented

ततो गच्छेत राज-इन्द्र प्रयागम् ऋषि-संस्तुतम् यत्र ब्रह्म-आदयः देवा दिशः च सदिः-ईश्वराः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रयागम् प्रयाग pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
संस्तुतम् संस्तु pos=va,g=m,c=2,n=s,f=part
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
सदिः सदिश् pos=a,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p