Original

अभिगम्य महादेवमभ्यर्च्य च नराधिप ।प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ ६४ ॥

Segmented

अभिगम्य महादेवम् अभ्यर्च्य च नर-अधिपैः प्रदक्षिणम् उपावृत्य गाणपत्यम् अवाप्नुयात्

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उपावृत्य उपावृत् pos=vi
गाणपत्यम् गाणपत्य pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin