Original

गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ।विधूतपाप्मा भवति वाजपेयं च विन्दति ॥ ६३ ॥

Segmented

गङ्गायाम् तु नरः स्नात्वा ब्रह्मचारी समाहितः विधूत-पाप्मा भवति वाजपेयम् च विन्दति

Analysis

Word Lemma Parse
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
तु तु pos=i
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
विधूत विधू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat