Original

तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् ।नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ ६१ ॥

Segmented

तत्र उपस्पृश्य राज-इन्द्र कृत्वा च अपि प्रदक्षिणम् नियमित-आत्मा नरः पूतो गच्छेत परमाम् गतिम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपस्पृश्य उपस्पृश् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
pos=i
अपि अपि pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
नियमित नियम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
पूतो पू pos=va,g=m,c=1,n=s,f=part
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s