Original

तत्र कूपो महाराज विश्रुतो भरतर्षभ ।समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥ ६० ॥

Segmented

तत्र कूपो महा-राज विश्रुतो भरत-ऋषभ समुद्रास् तत्र चत्वारो निवसन्ति युधिष्ठिर

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कूपो कूप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विश्रुतो विश्रु pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
समुद्रास् समुद्र pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
चत्वारो चतुर् pos=n,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s