Original

प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः ।अभिगम्य महादेवं विराजति यथा शशी ॥ ५९ ॥

Segmented

प्रदक्षिणम् उपावृत्य ज्येष्ठस्थानम् व्रजेन् नरः अभिगम्य महादेवम् विराजति यथा शशी

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उपावृत्य उपावृत् pos=vi
ज्येष्ठस्थानम् ज्येष्ठस्थान pos=n,g=n,c=2,n=s
व्रजेन् व्रज् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
अभिगम्य अभिगम् pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
विराजति विराज् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
शशी शशिन् pos=n,g=m,c=1,n=s