Original

पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति ।कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ५८ ॥

Segmented

पुमांस् तत्र नर-श्रेष्ठ गमनाद् एव सिध्यति कोटितीर्थे नरः स्नात्वा गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
पुमांस् पुंस् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
गमनाद् गमन pos=n,g=n,c=5,n=s
एव एव pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat
कोटितीर्थे कोटितीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin