Original

तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥ ५६ ॥

Segmented

तत्र अभिषेकम् कुर्वाणः पितृ-देव-अर्चने रतः अश्वमेधम् अवाप्नोति गतिम् च परमाम् व्रजेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin