Original

आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप ।स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥ ५४ ॥

Segmented

आत्मानम् साधयेत् तत्र गिरौ कालञ्जरे नृप स्वर्ग-लोके महीयेत न अस्ति अत्र नास्त्यत्र

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
साधयेत् साधय् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
गिरौ गिरि pos=n,g=m,c=7,n=s
कालञ्जरे कालञ्जर pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयेत नर pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
नास्त्यत्र संशय pos=n,g=m,c=1,n=s